करोति - करता है
अस्ति - है
इत्थम् - ऐसे
तथा - वैसे
यथा - जैसे
कथम् - क्यों , कैसे
अपि - भी
न - नहीं
च - और
एव - ही
एक: - एक
द्वौ- दो
त्रय: - तीन
चत्वार: - चार
पञ्च- पांच
षट्- छ:
सप्त - सात
अष्ट - आठ
नव - नौ
दश - दस
--------------------------------------------
प्रथमा - कर्त्ता -ने
द्वितीया - कर्म - को
तृतीया - करण - से, के द्वारा
चतुर्थी - संप्रदान - के लिए
पञ्चमी - अपादान - से
षष्ठी - सम्बन्ध - का , के , की
सप्तमी - अधिकरण - में पे , पर
सम्बोधन - सम्बोधन - हे , अये , भो:
-------------------------------------------------------------------------------
अस भुवि , अस्ति - है
अस्ति स्त: सन्ति
असि स्थ: स्थ
अस्मि स्व: स्म:
-------------------------------------------------------------------------------------
डुकृञ् करणे , करोति - करता है ।
करोति कुरुत: कुर्वन्ति
करोषि कुरुथ: कुरुथ
करोमि कुर्व : कुर्म:
------------------------------------------------------------
इकारान्त पुलिंग "अग्नि"शब्द के रूप
अग्नि: अग्नी अग्नय:
अग्निम् अग्नी अग्नीन्
अग्निना अग्निभ्याम् अग्निभि:
अग्नये अग्निभ्याम् अग्निभ्य:
अग्ने: अग्निभ्याम् अग्निभ्य:
अग्ने: अग्न्यो: अग्नीनाम्
अग्नौ अग्न्यो: अग्निषु
हे अग्ने ! हे अग्नी ! हे अग्नय:
इसी प्रकार वह्नि, रवि इत्यादि के रूप चलेंगें
------------------------------------------------------------------------------------------
लोट्।तात् । गच्छाम । लड्॰। अगच्छन् । अगच्छाम । विधिलिड्॰।गच्छेत् । गच्छेयम् ।
लृट् लकार
गमिष्यति गमिष्यत: गमिष्यन्ति
गमिष्यसि गमिष्यथ: गमिष्यथ
गमिष्यामि गमिष्याव: गमिष्याम:
-----------------------------------------------------------------------------
दस लकार
लट्
लिट्
लुट्
लृट्
लेट्
लोट्
लड्॰
विधिलिड्॰
आशीर्लिड्॰
लुड्॰
लृड्॰
लेट् लकार केवल वेद में प्रयुक्त होता है
-----------------------------------------------------------------------------------------
इकारान्त पुलिंग "रवि "शब्द के रूप
रवि: रवी रवय:
रविम् रवी रवीन्
रविणा रविभ्याम् रविभि:
रवये रविभ्याम् रविभ्य:
रवे: रविभ्याम् रविभ्य:
रवे: रव्यो: रवीणाम्
रवौ रव्यो: रविषु
हे रवे ! हे रवी ! हे रवय:
--------------------------------------------------------------------------------
अकथयत् अकथयताम् अकथयन्
अकथय : अकथयतम् अकथयत
अकथयम् अकथयाव अकथयाम ।
अभक्षयत् अभक्षयताम् अभक्षयन्
अभक्षय: अभक्षयतम् अभक्षयत
अभक्षयम् अभक्षयाव अभक्षयाम ।
अचिन्तयत् अचिन्तयताम् अचिन्तयन्
अचिन्तय: अचिन्तयतम् अचिन्तयत
अचिन्तयम् अचिन्तयाव अचिन्तयाम
अचोरयत् अचोरयताम् अचोरयन्
अचोरय: अचोरयतम् अचोरयत
अचोरयम् अचोरयाव अचोरयाम
अरचयत् अरचयताम् अरचयन्
अरचय: अरचयतम् अरचयत
अरचयम् अरचयाव अरचयाम
----------------------------------------------------------------------------------
दृशिर् प्रेक्षणे ,पश्यति - देखता है ।
द्रक्ष्यति द्रक्ष्यत: द्रक्ष्यन्ति
द्रक्ष्यसि द्रक्ष्यथ: द्रक्ष्यथ
द्रक्ष्यामि द्रक्ष्याव: द्रक्ष्याम:
डुपचष् पाके ,पचति - पकाता है
पक्ष्यति पक्ष्यत: पक्ष्यन्ति
पक्ष्यसि पक्ष्यथ: पक्ष्यथ
पक्ष्यामि पक्ष्याव: पक्ष्याम:
पत्लृ गतौ , पतति - गिरता है।
पत्स्यति पत्स्यत: पत्स्यन्ति
पत्स्यसि पत्स्यथ: पत्स्यथ
पत्स्यामि पत्स्याव:पत्स्याम:
णम प्रह्वत्वे शब्दे च , नमति - नमस्कार करता है
नंस्यति नंस्यत:नंस्यन्ति
नंस्यसि नंस्यथ: नंस्यथ
नंस्यामि नंस्याव:नंस्याम:
रक्ष रक्षणे , रक्षति- रक्षा करता है ।
रक्षिष्यति रक्षिष्यत:रक्षिष्यन्ति
रक्षिष्यसि रक्षिष्यथ:रक्षिष्यथ
रक्षिष्यामि रक्षिष्याव:रक्षिष्याम:
ष्ठा गतिनिवृत्तौ , तिष्ठति - बैठता है ।
स्थास्यति स्थास्यत:स्थास्यन्ति
स्थास्यसि स्थास्यथ:स्थास्यथ
स्थास्यामि स्थास्याव:स्थास्याम:
स्मृड्॰ अध्ययने , स्मरति - याद करता है ।
स्मरिष्यति स्मरिष्यत:स्मरिष्यन्ति
स्मरिष्यसि स्मरिष्यथ:स्मरिष्यथ
स्मरिष्यामि स्मरिष्याव:स्मरिष्याम:
पा पाने पिबति - पीता है ।
पास्यति पास्यत:पास्यन्ति
पास्यसि पास्यथ:पास्यथ
पास्यामि पास्याव:पास्याम:
----------------------------------------------------------------
इकारान्त पुलिंग " पति " शब्द के रूप
पति: पती पतय:
पतिम् पती पतीन्
पत्या पतिभ्याम् पतिभि:
पत्ये पतिभ्याम् पतिभ्य:
पत्यु: पतिभ्याम् पतिभ्य:
पत्यु: पत्यो: पतीनाम्
पत्यौ पत्यो: पतिषु
हे पते! हे पती ! हे पतय:
-------------------------------------------------------------------------
इकारान्त नपुंसकलिंग " वारि " शब्द के रूप
वारि वारिणी वारीणि
वारि वारिणी वारीणि
वारिणा वारिभ्याम् वारिभि:
वारिणे वारिभ्याम् वारिभ्य:
वारिण: वारिभ्याम् वारिभ्य:
वारिण: वारिणो: वारीणाम्
वारिणि वारिणो: वारिषु
इसी प्रकार "शुचि " इत्यादि के रूप चलेंगें
--------------------------------------------------------------------------------------
सर्वनाम पुलिंग " सर्व" शब्द के रूप
सर्व: सर्वौ सर्वे
सर्वम् सर्वौ सर्वान्
सर्वेण सर्वाभ्याम् सर्वै:
सर्वस्मै सर्वाभ्याम् सर्वेभ्य:
सर्वस्मात् सर्वाभ्याम् सर्वेभ्य:
सर्वस्य सर्वयो:सर्वेषाम्
सर्वस्मिन् सर्वयो: सर्वेषु
नपुंसकलिंग सर्व शब्द
सर्वम् सर्वे सर्वाणि
सर्वम् सर्वे सर्वाणि
शेष पुलिंगवत्
-----------------------------------------------------------------------------
स्त्रीलिंग "सर्व" शब्द के रूप
सर्वा सर्वे सर्वा:
सर्वाम् सर्वे सर्वा:
सर्वया सर्वाभ्याम् सर्वाभि:
सर्वस्यै सर्वाभ्याम् सर्वाभ्य:
सर्वस्या: सर्वाभ्याम् सर्वाभ्य:
सर्वस्या: सर्वयो: सर्वासाम्
सर्वस्याम् सर्वयो: सर्वासु
-------------------------------------------------------------------------------------
[21:44, 01/01/2025] Shrutikirti Acharya: पुलिंग "तद् "शब्द के रूप
स: तौ ते
तम् तौ तान्
तेन ताभ्याम् तै:
तस्मै ताभ्याम् तेभ्य:
तस्मात् ताभ्याम् तेभ्य:
तस्य तयो: तेषाम्
तस्मिन् तयो: तेषु
[21:45, 01/01/2025] Shrutikirti Acharya: नपुंसकलिंग -
तत् ते तानि
तत् ते तानि
शेष पुलिंगवत्
[21:47, 01/01/2025] Shrutikirti Acharya: स्त्रीलिंग -
सा ते ता:
ताम् ते ता:
तया ताभ्याम् ताभि:
तस्यै ताभ्याम् ताभ्य:
तस्या: ताभ्याम् ताभ्य:
तस्या: तयो: तासाम्
तस्याम् तयो: तासु
[21:50, 01/01/2025] Shrutikirti Acharya: पुलिंग "किम् " शब्द के रूप
क: कौ के
कम् कौ कान्
केन काभ्याम् कै:
कस्मै काभ्याम् केभ्य:
कस्मात् काभ्याम् केभ्य: कस्य कयो: केषाम्
कस्मिन् कयो: केषु
नपुंसकलिंग -
किम् के कानि
किम् के कानि
शेष पुलिंगवत्
स्त्रीलिंग -
का के का:
काम् के का:
कया काभ्याम् काभि:
कस्यै काभ्याम् काभ्य:
कस्या: काभ्याम् काभ्य: कस्या: कयो: कासाम्
कस्याम् कयो: कासु
------------------------------------------------------------------------------------------
[12:16, 04/01/2025] Shrutikirti Acharya: पुलिंग "यत् " शब्द
य: यौ ये
यम् यौ यान्
येन याभ्याम् यै:
यस्मै याभ्याम् येभ्य:
यस्मात् याभ्याम् येभ्य:
यस्य ययो: येषाम्
यस्मिन् ययो: येषु
[12:17, 04/01/2025] Shrutikirti Acharya: नपुंसकलिंग -
यत् ये यानि
यत् ये यानि
शेष पुलिंगवत्
[12:19, 04/01/2025] Shrutikirti Acharya: स्त्रीलिंग -
या ये या:
याम् ये या:
यया याभ्याम् याभि:
यस्यै याभ्याम् याभ्य:
यस्या: याभ्याम् याभ्य:
यस्या: ययो: यासाम्
यस्याम् ययो: यासु
---------------------------------------------------------------------------
[12:22, 04/01/2025] Shrutikirti Acharya: पुलिंग "एतत् "शब्द
एष: एतौ एते
एतम् एतौ एतान्
एतेन एताभ्याम् एतै:
एतस्मै एताभ्याम् एतेभ्य:
एतस्मात् एताभ्याम् एतेभ्य:
एतस्य एतयो: एतेषाम्
एतस्मिन् एतयो: एतेषु
[12:23, 04/01/2025] Shrutikirti Acharya: नपुंसकलिंग -
एतत् एते एतानि
एतत् एते एतानि
शेष पुलिंगवत्
[12:25, 04/01/2025] Shrutikirti Acharya: स्त्रीलिंग -
एषा एते एता:
एताम् एते एता:
एतया एताभ्याम् एताभि:
एतस्यै एताभ्याम् एताभ्य:
एतस्या: एताभ्याम् एताभ्य:
एतस्या: एतयो: एतासाम्
एतस्याम् एतयो: एतासु
---------------------------------------------------------------------------------------
[12:28, 04/01/2025] Shrutikirti Acharya: पुलिंग " इदम् " शब्द
अयम् इमौ इमे
इमम् इमौ इमान्
अनेन आभ्याम् एभि:
अस्मै आभ्याम् एभ्य:
अस्मात् आभ्याम् एभ्य:
अस्य अनयो: एषाम्
अस्मिन् अनयो: एषु
[12:29, 04/01/2025] Shrutikirti Acharya: नपुंसकलिंग -
इदम् इमे इमानि
इदम् इमे इमानि
शेष पुलिंगवत्
[12:32, 04/01/2025] Shrutikirti Acharya: स्त्रीलिंग -
इयम् इमे इमा:
इमाम् इमे इमा:
अनया आभ्याम् आभि:
अस्यै आभ्याम् आभ्य:
अस्या: आभ्याम् आभ्य:
अस्या: अनयो: आसाम्
अस्याम् अनयो: आसु
--------------------------------------------------------------------------------
[12:38, 04/01/2025] Shrutikirti Acharya: अलिंग "युष्मद्" शब्द
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
त्वया युवाभ्याम् युष्माभि:
तुभ्यम् युवाभ्याम् युष्मभ्यम्
त्वत् युवाभ्याम् युष्मत्
तव युवयो: युष्माकम्
त्वयि युवयो: यष्मासु
[12:42, 04/01/2025] Shrutikirti Acharya: अलिंग "अस्मद्" शब्द
अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मया आवाभ्याम्अस्माभि:
मह्यम् आवाभ्याम् अस्मभ्यम्
मत् आवाभ्याम् अस्मत्
मम आवयो: अस्माकम्
मयि आवयो: अस्मासु
[12:46, 04/01/2025] Shrutikirti Acharya: पुलिंग "भवान् " शब्द
भवान् भवन्तौ भवन्त:
भवन्तम् भवन्तौ भवत:
भवता भवद्भ्याम् भवद्भि:
भवते भवद्भ्याम् भवद्भ्य:
भवत: भवद्भ्याम् भवद्भ्य:
भवत: भवतो: भवताम्
भवति भवतो: भवत्सु
[12:49, 04/01/2025] Shrutikirti Acharya: स्त्रीलिंग --
भवती भवत्यौ भवत्य:
भवतीम् भवत्यौ भवती:
भवत्या भवतीभ्याम् भवतीभि:
भवत्यै भवतीभ्याम् भवतीभ्य:
भवत्या: भवतीभ्याम् भवतीभ्य:
भवत्या: भवत्यो: भवतीनाम्
भवत्याम् भवत्यो: भवतीषु
[12:54, 04/01/2025] Shrutikirti Acharya: पुलिंग " अदस् " शब्द
असौ अमू अमी
अमुम् अमू अमून्
अमुना अमूभ्याम् अमीभि:
अमुष्मै अमूभ्याम् अमीभ्य:
अमुष्मात् अमूभ्याम् अमीभ्य:
अमुष्य अमुयो: अमीषाम्
अमुष्मिन् अमुयो: अमीषु
[12:55, 04/01/2025] Shrutikirti Acharya: नपुंसकलिंग -
अद: अमू अमूनि
अद: अमू अमूनि
शेष पुलिंगवत्
[12:57, 04/01/2025] Shrutikirti Acharya: स्त्रीलिंग -
असौ अमू अमू:
अमुम् अमू अमू:
अमुया अमूभ्याम् अमूभि:
अमुष्यै अमूभ्याम् अमूभ्य:
अमुष्या: अमूभ्याम् अमूभ्य:
अमुष्या: अमुयो: अमूषाम्
अमुष्याम् अमुयो: अमूषु
[13:01, 04/01/2025] Shrutikirti Acharya: पुलिंग "एक" शब्द
एक: एकौ एके
एकम् एकौ एकान्
एकेन एकाभ्याम् एकै:
एकस्मै एकाभ्याम् एकेभ्य:
एकस्मात् एकाभ्याम् एकेभ्य:
एकस्य एकयो: एकेषाम्
एकस्मिन् एकयो: एकेषु
[13:02, 04/01/2025] Shrutikirti Acharya: नपुंसकलिंग -
एकम् एके एकानि
एकम् एके एकानि
शेष पुलिंगवत्
[13:05, 04/01/2025] Shrutikirti Acharya: स्त्रीलिंग -
एका एके एका:
एकाम् एके एका:
एकया एकाभ्याम् एकाभि:
एकस्यै एकाभ्याम् एकाभ्य:
एकस्या: एकाभ्याम् एकाभ्य:
एकस्या: एकयो: एकासाम्
एकस्याम् एकयो: एकासु
[13:07, 04/01/2025] Shrutikirti Acharya: पुलिंग द्वि शब्द
द्वौ
द्वौ
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वयो:
द्वयो:
[13:07, 04/01/2025] Shrutikirti Acharya: नपुंसकलिंग -
द्वे
द्वे
शेष पुलिंगवत्
[13:08, 04/01/2025] Shrutikirti Acharya: स्त्रीलिंग -
द्वे
द्वे
शेष पुलिंगवत्
[13:11, 04/01/2025] Shrutikirti Acharya: पुलिंग "त्रि " शब्द
त्रय:
त्रीन्
त्रिभि:
त्रिभ्य:
त्रिभ्य:
त्रयाणाम्
त्रिषु
[13:11, 04/01/2025] Shrutikirti Acharya: नपुंसकलिंग -
त्रीणि
त्रीणि
शेष पुलिंगवत्
[13:13, 04/01/2025] Shrutikirti Acharya: स्त्रीलिंग -
तिस्र:
तिस्र:
तिसृभि:
तिसृभ्य:
तिसृभ्य:
तिसृणाम्
तिसृषु
[13:15, 04/01/2025] Shrutikirti Acharya: पुलिंग " चतुर् " शब्द
चत्वार:
चतुर:
चतुर्भि:
चतुर्भ्य:
चतुर्भ्य:
चतुर्णाम्
चतुर्षु
[13:16, 04/01/2025] Shrutikirti Acharya: नपुंसकलिंग -
चत्वारि
चत्वारि
शेष पुलिंगवत्
[13:17, 04/01/2025] Shrutikirti Acharya: स्त्रीलिंग -
चतस्र:
चतस्र:
चतसृभि:
चतसृभ्य:
चतसृभ्य:
चतसृणाम्
चतसृषु
[13:19, 04/01/2025] Shrutikirti Acharya: "पञ्च "शब्द
पञ्च
पञ्च
पञ्चभि:
पञ्चभ्य:
पञ्चभ्य:
पञ्चानाम्
पञ्चसु
[13:20, 04/01/2025] Shrutikirti Acharya: "षट्" शब्द
षट्
षट्
षड्भि:
षड्भ्य:
षड्भ्य:
षण्णाम्
षट्सु
[13:21, 04/01/2025] Shrutikirti Acharya: " सप्त" शब्द
सप्त
सप्त
सप्तभि:
सप्तभ्य:
सप्तभ्य:
सप्तानाम्
सप्तसु
[13:23, 04/01/2025] Shrutikirti Acharya: " अष्ट" शब्द
अष्ट
अष्ट
अष्टभि:
अष्टभ्य:
अष्टभ्य:
अष्टानाम्
अष्टसु
[13:25, 04/01/2025] Shrutikirti Acharya: अष्टौ
अष्टौ
अष्टाभि:
अष्टाभ्य:
अष्टाभ्य:
अष्टानाम्
अष्टासु
[13:26, 04/01/2025] Shrutikirti Acharya: "नवन् " शब्द
नव
नव
नवभि:
नवभ्य:
नवभ्य:
नवानाम्
नवसु
[13:27, 04/01/2025] Shrutikirti Acharya: "दशन् " शब्द
दश
दश
दशभि:
दशभ्य:
दशभ्य:
दशानाम्
दशसु
[13:30, 04/01/2025] Shrutikirti Acharya: पुलिंग "कति " शब्द
कति
कति
कतिभि:
कतिभ्य:
कतिभ्य:
कतीनाम्
कतिषु
[13:33, 04/01/2025] Shrutikirti Acharya: द्विवचनान्त "उभ" शब्द
उभौ
उभौ
उभाभ्याम्
उभाभ्याम्
उभाभ्याम्
उभयो:
उभयो:
[13:41, 04/01/2025] Shrutikirti Acharya: अस भुवि "अस्ति"
लट्
अस्त स्त: सन्ति
असि स्थ: स्थ
अस्मि स्व: स्म:
लोट्
अस्तु स्ताम् सन्तु
एधि स्तम् स्त
असानि असाव असाम
लड्॰
आसीत् आस्ताम् आसन्
आसी: आस्तम् आस्त
आसम् आस्व आस्म
विधिलिड्॰
स्यात् स्याताम् स्यु:
स्या: स्यातम् स्यात
स्याम् स्याव स्याम
लृट्
भविष्यति भविष्यत:भविष्यन्ति
भविष्यसि भविष्यथ: भविष्यथ
भविष्यामि भविष्याव:भविष्याम:
[13:47, 04/01/2025] Shrutikirti Acharya: भू सत्तायाम् " भवति" होता है ।
लट्
भवति भवत: भवन्ति
भवसि भवथ: भवथ
भवामि भवाव: भवाम:
लोट्
भवतु भवताम् भवन्तु
भव भवतम् भवत
भवानि भवाव भवाम
लड्॰
अभवत् अभवताम् अभवन्
अभव: अभवतम् अभवत
अभवम् अभवाव अभवाम
विधिलिड्॰
भवेत् भवेताम् भवेयु:
भवे: भवेतम् भवेत
भवेयम् भवेव भवेम
लृट्
भविष्यति भविष्यत: भविष्यन्ति
भविष्यसि भविष्यथ: भविष्यथ
भविष्यामि भविष्याव: भविष्याम:
[13:56, 04/01/2025] Shrutikirti Acharya: डुदाञ् दाने ददाति - देता है
लट्
ददाति दत्त: ददति
ददासि दत्थ: दत्थ
ददामि दद्व: दद्म:
लोट्
ददातु दत्ताम् ददतु
देहि दत्तम् दत्त
ददानि ददाव ददाम
लड्॰
अददत् अदत्ताम् अददु:
अददा: अदत्तम् अदत्त
अददाम् अदद्व अदद्म
विधिलिड्॰
दद्यात् दद्याताम् दद्यु:
दद्या: दद्यातम् दद्यात
दद्याम् दद्याव दद्याम
लृट्
दास्यति दास्यत: दास्यन्ति
दास्यसि दास्यथ: दास्यथ
दास्यामि दास्याव: दास्याम:
-----------------------------------------------------------
[13:40, 08/01/2025] Shrutikirti Acharya: विद्वस् (विद्वान् ) शब्द के रूप
विद्वान् विद्वांसौ विद्वांस:
विद्वांसं विद्वांसौ विदुष:
विदुषा विद्वद्भ्याम् विद्वद्भि:
विदुषे विद्वद्भ्याम् विद्वद्भ्य:
विदुष: विद्वद्भ्याम् विद्वद्भ्य:
विदुष: विदुषो: विदुषाम्
विदुषि विदुषो: विद्वत्सु
हे विद्वान् हे विद्वांसौ हे विद्वांस:
[14:55, 10/01/2025] Shrutikirti Acharya: इकारान्त पुलिंग "सखि" शब्द
सखा सखायौ सखाय:
सखायम् सखायौ सखीन्
सख्या सखिभ्याम् सखिभि:
सख्ये सखिभ्याम् सखिभ्य:
सख्यु: सखिभ्याम् सखिभ्य:
सख्यु: सख्यो: सखीनाम्
सख्यौ सख्यो: सखिषु
हे सखे! हे सखायौ हे सखाय:
[14:55, 10/01/2025] Shrutikirti Acharya: 👆👆इस रूप को वारि के बाद लिख लीजिए 🙏🏻🙏🏻
[15:11, 10/01/2025] Shrutikirti Acharya: इकारान्त नपुंसकलिंग "दधि" शब्द
दधि दधिनी दधीनि
दधि दधिनी दधीनि
दध्ना दधिभ्याम् दधिभि:
दध्ने दधिभ्याम् दधिभ्य:
दध्न: दधिभ्याम् दधिभ्य:
दध्न: दध्नो: दध्नाम्
दध्नि , दधनि दध्नो: दधिषु
इसी प्रकार - अस्थि, सक्थि , अक्षि इत्यादि के रूप चलेंगें ।
[15:18, 10/01/2025] Shrutikirti Acharya: इकारान्त स्त्रीलिंग "वेदि" शब्द
वेदि: वेदी वेदय:
वेदिम् वेदी वेदी:
वेद्या वेदिभ्याम् वेदिभि:
वेद्यै , वेदये वेदिभ्याम् वेदिभ्य:
वेद्या:, वेदे: वेदिभ्याम् वेदिभ्य:
वेद्या:, वेदे: वेद्यो: वेदीनाम्
वेद्याम् , वेदौ वेद्यो: वेदिषु
हे वेदे! हे वेदी ! हे वेदय:
इसी प्रकार - श्रुति, स्मृति, मति, बुद्धि, धृति, रुचि, भूमि, धूलि, वापि, कृति, हानि इत्यादि के रूप चलेंगें ।
[20:47, 14/01/2025] Shrutikirti Acharya: अजन्त प्रकरण के अन्तर्गत जो रूप लिखे गये हैं अब तक - पुरुष,धन, कन्या, अग्नि, पति,वारि,सखि,दधि तथा वेदि ।
कृपया इन रूपों को अजन्त प्रकरण में ही लिखें ।
[14:54, 15/01/2025] Shrutikirti Acharya: अथ सर्वनाम प्रकरणम् -
[14:55, 15/01/2025] Shrutikirti Acharya: सर्वनाम पुलिंग " सर्व" शब्द के रूप
सर्व: सर्वौ सर्वे
सर्वम् सर्वौ सर्वान्
सर्वेण सर्वाभ्याम् सर्वै:
सर्वस्मै सर्वाभ्याम् सर्वेभ्य:
सर्वस्मात् सर्वाभ्याम् सर्वेभ्य:
सर्वस्य सर्वयो:सर्वेषाम्
सर्वस्मिन् सर्वयो: सर्वेषु
नपुंसकलिंग सर्व शब्द
सर्वम् सर्वे सर्वाणि
सर्वम् सर्वे सर्वाणि
शेष पुलिंगवत्
[14:56, 15/01/2025] Shrutikirti Acharya: स्त्रीलिंग "सर्व" शब्द के रूप
सर्वा सर्वे सर्वा:
सर्वाम् सर्वे सर्वा:
सर्वया सर्वाभ्याम् सर्वाभि:
सर्वस्यै सर्वाभ्याम् सर्वाभ्य:
सर्वस्या: सर्वाभ्याम् सर्वाभ्य:
सर्वस्या: सर्वयो: सर्वासाम्
सर्वस्याम् सर्वयो: सर्वासु
[14:56, 15/01/2025] Shrutikirti Acharya: पुलिंग "तद् "शब्द के रूप
स: तौ ते
तम् तौ तान्
तेन ताभ्याम् तै:
तस्मै ताभ्याम् तेभ्य:
तस्मात् ताभ्याम् तेभ्य:
तस्य तयो: तेषाम्
तस्मिन् तयो: तेषु
[14:56, 15/01/2025] Shrutikirti Acharya: नपुंसकलिंग -
तत् ते तानि
तत् ते तानि
शेष पुलिंगवत्
[14:56, 15/01/2025] Shrutikirti Acharya: स्त्रीलिंग -
सा ते ता:
ताम् ते ता:
तया ताभ्याम् ताभि:
तस्यै ताभ्याम् ताभ्य:
तस्या: ताभ्याम् ताभ्य:
तस्या: तयो: तासाम्
तस्याम् तयो: तासु
[14:56, 15/01/2025] Shrutikirti Acharya: पुलिंग "किम् " शब्द के रूप
क: कौ के
कम् कौ कान्
केन काभ्याम् कै:
कस्मै काभ्याम् केभ्य:
कस्मात् काभ्याम् केभ्य: कस्य कयो: केषाम्
कस्मिन् कयो: केषु
[14:56, 15/01/2025] Shrutikirti Acharya: नपुंसकलिंग -
किम् के कानि
किम् के कानि
शेष पुलिंगवत्
[14:57, 15/01/2025] Shrutikirti Acharya: स्त्रीलिंग -
का के का:
काम् के का:
कया काभ्याम् काभि:
कस्यै काभ्याम् काभ्य:
कस्या: काभ्याम् काभ्य: कस्या: कयो: कासाम्
कस्याम् कयो: कासु
[14:57, 15/01/2025] Shrutikirti Acharya: पुलिंग "यत् " शब्द
य: यौ ये
यम् यौ यान्
येन याभ्याम् यै:
यस्मै याभ्याम् येभ्य:
यस्मात् याभ्याम् येभ्य:
यस्य ययो: येषाम्
यस्मिन् ययो: येषु
[14:57, 15/01/2025] Shrutikirti Acharya: नपुंसकलिंग -
यत् ये यानि
यत् ये यानि
शेष पुलिंगवत्
[14:57, 15/01/2025] Shrutikirti Acharya: स्त्रीलिंग -
या ये या:
याम् ये या:
यया याभ्याम् याभि:
यस्यै याभ्याम् याभ्य:
यस्या: याभ्याम् याभ्य:
यस्या: ययो: यासाम्
यस्याम् ययो: यासु
[14:57, 15/01/2025] Shrutikirti Acharya: पुलिंग "एतत् "शब्द
एष: एतौ एते
एतम् एतौ एतान्
एतेन एताभ्याम् एतै:
एतस्मै एताभ्याम् एतेभ्य:
एतस्मात् एताभ्याम् एतेभ्य:
एतस्य एतयो: एतेषाम्
एतस्मिन् एतयो: एतेषु
[14:58, 15/01/2025] Shrutikirti Acharya: नपुंसकलिंग -
एतत् एते एतानि
एतत् एते एतानि
शेष पुलिंगवत्
[14:58, 15/01/2025] Shrutikirti Acharya: स्त्रीलिंग -
एषा एते एता:
एताम् एते एता:
एतया एताभ्याम् एताभि:
एतस्यै एताभ्याम् एताभ्य:
एतस्या: एताभ्याम् एताभ्य:
एतस्या: एतयो: एतासाम्
एतस्याम् एतयो: एतासु
[14:58, 15/01/2025] Shrutikirti Acharya: पुलिंग " इदम् " शब्द
अयम् इमौ इमे
इमम् इमौ इमान्
अनेन आभ्याम् एभि:
अस्मै आभ्याम् एभ्य:
अस्मात् आभ्याम् एभ्य:
अस्य अनयो: एषाम्
अस्मिन् अनयो: एषु
[14:58, 15/01/2025] Shrutikirti Acharya: नपुंसकलिंग -
इदम् इमे इमानि
इदम् इमे इमानि
शेष पुलिंगवत्
[14:58, 15/01/2025] Shrutikirti Acharya: स्त्रीलिंग -
इयम् इमे इमा:
इमाम् इमे इमा:
अनया आभ्याम् आभि:
अस्यै आभ्याम् आभ्य:
अस्या: आभ्याम् आभ्य:
अस्या: अनयो: आसाम्
अस्याम् अनयो: आसु
[14:58, 15/01/2025] Shrutikirti Acharya: अलिंग "युष्मद्" शब्द
त्वम् युवाम् यूयम्
त्वाम् युवाम् युष्मान्
त्वया युवाभ्याम् युष्माभि:
तुभ्यम् युवाभ्याम् युष्मभ्यम्
त्वत् युवाभ्याम् युष्मत्
तव युवयो: युष्माकम्
त्वयि युवयो: यष्मासु
[14:58, 15/01/2025] Shrutikirti Acharya: अलिंग "अस्मद्" शब्द
अहम् आवाम् वयम्
माम् आवाम् अस्मान्
मया आवाभ्याम्अस्माभि:
मह्यम् आवाभ्याम् अस्मभ्यम्
मत् आवाभ्याम् अस्मत्
मम आवयो: अस्माकम्
मयि आवयो: अस्मासु
[14:58, 15/01/2025] Shrutikirti Acharya: पुलिंग "भवान् " शब्द
भवान् भवन्तौ भवन्त:
भवन्तम् भवन्तौ भवत:
भवता भवद्भ्याम् भवद्भि:
भवते भवद्भ्याम् भवद्भ्य:
भवत: भवद्भ्याम् भवद्भ्य:
भवत: भवतो: भवताम्
भवति भवतो: भवत्सु
[14:58, 15/01/2025] Shrutikirti Acharya: स्त्रीलिंग --
भवती भवत्यौ भवत्य:
भवतीम् भवत्यौ भवती:
भवत्या भवतीभ्याम् भवतीभि:
भवत्यै भवतीभ्याम् भवतीभ्य:
भवत्या: भवतीभ्याम् भवतीभ्य:
भवत्या: भवत्यो: भवतीनाम्
भवत्याम् भवत्यो: भवतीषु
[14:59, 15/01/2025] Shrutikirti Acharya: पुलिंग " अदस् " शब्द
असौ अमू अमी
अमुम् अमू अमून्
अमुना अमूभ्याम् अमीभि:
अमुष्मै अमूभ्याम् अमीभ्य:
अमुष्मात् अमूभ्याम् अमीभ्य:
अमुष्य अमुयो: अमीषाम्
अमुष्मिन् अमुयो: अमीषु
[14:59, 15/01/2025] Shrutikirti Acharya: नपुंसकलिंग -
अद: अमू अमूनि
अद: अमू अमूनि
शेष पुलिंगवत्
[14:59, 15/01/2025] Shrutikirti Acharya: स्त्रीलिंग -
असौ अमू अमू:
अमुम् अमू अमू:
अमुया अमूभ्याम् अमूभि:
अमुष्यै अमूभ्याम् अमूभ्य:
अमुष्या: अमूभ्याम् अमूभ्य:
अमुष्या: अमुयो: अमूषाम्
अमुष्याम् अमुयो: अमूषु
[14:59, 15/01/2025] Shrutikirti Acharya: पुलिंग "एक" शब्द
एक: एकौ एके
एकम् एकौ एकान्
एकेन एकाभ्याम् एकै:
एकस्मै एकाभ्याम् एकेभ्य:
एकस्मात् एकाभ्याम् एकेभ्य:
एकस्य एकयो: एकेषाम्
एकस्मिन् एकयो: एकेषु
[14:59, 15/01/2025] Shrutikirti Acharya: नपुंसकलिंग -
एकम् एके एकानि
एकम् एके एकानि
शेष पुलिंगवत्
[14:59, 15/01/2025] Shrutikirti Acharya: स्त्रीलिंग -
एका एके एका:
एकाम् एके एका:
एकया एकाभ्याम् एकाभि:
एकस्यै एकाभ्याम् एकाभ्य:
एकस्या: एकाभ्याम् एकाभ्य:
एकस्या: एकयो: एकासाम्
एकस्याम् एकयो: एकासु
[14:59, 15/01/2025] Shrutikirti Acharya: पुलिंग द्वि शब्द
द्वौ
द्वौ
द्वाभ्याम्
द्वाभ्याम्
द्वाभ्याम्
द्वयो:
द्वयो:
[14:59, 15/01/2025] Shrutikirti Acharya: नपुंसकलिंग -
द्वे
द्वे
शेष पुलिंगवत्
[14:59, 15/01/2025] Shrutikirti Acharya: स्त्रीलिंग -
द्वे
द्वे
शेष पुलिंगवत्
[14:59, 15/01/2025] Shrutikirti Acharya: पुलिंग "त्रि " शब्द
त्रय:
त्रीन्
त्रिभि:
त्रिभ्य:
त्रिभ्य:
त्रयाणाम्
त्रिषु
[14:59, 15/01/2025] Shrutikirti Acharya: नपुंसकलिंग -
त्रीणि
त्रीणि
शेष पुलिंगवत्
[14:59, 15/01/2025] Shrutikirti Acharya: स्त्रीलिंग -
तिस्र:
तिस्र:
तिसृभि:
तिसृभ्य:
तिसृभ्य:
तिसृणाम्
तिसृषु
[14:59, 15/01/2025] Shrutikirti Acharya: पुलिंग " चतुर् " शब्द
चत्वार:
चतुर:
चतुर्भि:
चतुर्भ्य:
चतुर्भ्य:
चतुर्णाम्
चतुर्षु
[14:59, 15/01/2025] Shrutikirti Acharya: नपुंसकलिंग -
चत्वारि
चत्वारि
शेष पुलिंगवत्
[14:59, 15/01/2025] Shrutikirti Acharya: स्त्रीलिंग -
चतस्र:
चतस्र:
चतसृभि:
चतसृभ्य:
चतसृभ्य:
चतसृणाम्
चतसृषु
[14:59, 15/01/2025] Shrutikirti Acharya: "पञ्च "शब्द
पञ्च
पञ्च
पञ्चभि:
पञ्चभ्य:
पञ्चभ्य:
पञ्चानाम्
पञ्चसु
[14:59, 15/01/2025] Shrutikirti Acharya: "षट्" शब्द
षट्
षट्
षड्भि:
षड्भ्य:
षड्भ्य:
षण्णाम्
षट्सु
[14:59, 15/01/2025] Shrutikirti Acharya: " सप्त" शब्द
सप्त
सप्त
सप्तभि:
सप्तभ्य:
सप्तभ्य:
सप्तानाम्
सप्तसु
[14:59, 15/01/2025] Shrutikirti Acharya: " अष्ट" शब्द
अष्ट
अष्ट
अष्टभि:
अष्टभ्य:
अष्टभ्य:
अष्टानाम्
अष्टसु
[14:59, 15/01/2025] Shrutikirti Acharya: अष्टौ
अष्टौ
अष्टाभि:
अष्टाभ्य:
अष्टाभ्य:
अष्टानाम्
अष्टासु
[14:59, 15/01/2025] Shrutikirti Acharya: "नवन् " शब्द
नव
नव
नवभि:
नवभ्य:
नवभ्य:
नवानाम्
नवसु
[14:59, 15/01/2025] Shrutikirti Acharya: "दशन् " शब्द
दश
दश
दशभि:
दशभ्य:
दशभ्य:
दशानाम्
दशसु
[14:59, 15/01/2025] Shrutikirti Acharya: पुलिंग "कति " शब्द
कति
कति
कतिभि:
कतिभ्य:
कतिभ्य:
कतीनाम्
कतिषु
[14:59, 15/01/2025] Shrutikirti Acharya: द्विवचनान्त "उभ" शब्द
उभौ
उभौ
उभाभ्याम्
उभाभ्याम्
उभाभ्याम्
उभयो:
उभयो:
--------------------------------------------------------------------
[16:07, 18/01/2025] Shrutikirti Acharya: ईकारान्त पुलिंग "सेनानी " शब्द के रूप
सेनानी: सेनान्यौ सेनान्य:
सेनान्यम् सेनान्यौ सेनान्य:
सेनान्या सेनानीभ्याम् सेनानीभि:
सेनान्ये सेनानिभ्याम् सेनानीभ्य:
सेनान्य: सेनानीभ्याम् सेनानीभ्य:
सेनान्य: सेनान्यो: सेनान्याम्
सेनान्याम् सेनान्यो: सेनानीषु
हे सेनानी: हे सेनान्यौ हे सेनान्य:
[16:13, 18/01/2025] Shrutikirti Acharya: ईकारान्त स्त्रीलिंग " कुमारी" शब्द
कुमारी कुमार्यौ कुमार्य:
कुमारीम् कुमार्यौ कुमारी:
कुमार्या कुमारीभ्याम् कुमारीभि:
कुमार्यै कुमारीभ्याम् कुमारीभ्य:
कुमार्या: कुमारीभ्याम् कुमारीभ्य:
कुमार्या: कुमार्यो: कुमारीणाम्
कुमार्याम् कुमार्यो: कुमारीषु
हे कुमारी ! हे कुमार्यौ हे कुमार्य:
इसी प्रकार - नदी , सरस्वती, ब्राह्मणी, आसुरी, किशोरी, आदि के रूप चलेंगें
[16:18, 18/01/2025] Shrutikirti Acharya: ईकारान्त पुलिंग " सुधी" शब्द के रूप
सुधी: सुधियौ सुधिय:
सुधियम् सुधियौ सुधिय: सुधिया सुधीभ्याम् सुधीभि:
सुधिये सुधीभ्याम् सुधीभ्य:
सुधिय: सुधीभ्याम् सुधीभ्य:
सुधिय: सुधियो: सुधियाम्
सुधियि सुधियो: सुधीषु
हे सुधी: ! हे सुधियौ! हे सुधिय:!
[16:18, 18/01/2025] Shrutikirti Acharya: ईकारान्त स्त्रीलिंग " स्त्री" शब्द
[16:22, 18/01/2025] Shrutikirti Acharya: स्त्री: स्त्रियौ स्त्रिय:
स्त्रियम् स्त्रियौ स्त्री:
स्त्रिया स्त्रीभ्याम् स्त्रीभि:
स्त्रियै स्त्रीभ्याम् स्त्रीभ्य:
स्त्रिया: स्त्रीभ्याम् स्त्रीभ्य:
स्त्रिया: स्त्रियो: स्त्रीणाम्
स्त्रियाम् स्त्रियो: स्त्रीषु
हे स्त्री! हे स्त्रियौ ! हे स्त्रिय:
इसी प्रकार - लक्ष्मी आदि के रूप चलेंगें
[16:26, 18/01/2025] Shrutikirti Acharya: ईकारान्त स्त्रीलिंग "श्री" शब्द
श्री: श्रियौ श्रिय:
श्रियम् श्रियौ श्रिय:
श्रिया श्रीभ्याम् श्रीभि:
श्रियै श्रीभ्याम् श्रीभ्य:
श्रिया: श्रीभ्याम् श्रीभ्य:
श्रिया: श्रियो: श्रीणाम्
श्रियाम् श्रियो: श्रीषु
हे श्री:! हे श्रियौ ! हे श्रिय:
[16:33, 18/01/2025] Shrutikirti Acharya: उकारान्त पुलिंग " वायु" शब्द के रूप
वाय: वायू वायव:
वायुम् वायू वायून्
वायुना वायुभ्याम् वायुभि:
वायवे वायुभ्याम् वयुभ्य:
वायो: वायुभ्याम् वायुभ्य:
वायो: वाय्वो: वायूनाम्
वायौ वाय्वो: वायुषु
हे वायो! हे वायू ! हे वायव:!
[16:38, 18/01/2025] Shrutikirti Acharya: उकारान्त नपुंसकलिंग " वस्तु" शब्द
वस्तु वस्तुनी वस्तूनि
वस्तु वस्तुनी वस्तूनि
वस्तुना वस्तुभ्याम् वस्तुभि:
वस्तुने वस्तुभ्याम् वस्तुभ्य:
वस्तुन: वस्तुभ्याम् वस्तुभ्य:
वस्तुन: वस्तुनो: वस्तूनाम्
वस्तुनि वस्तुनो: वस्तुषु
[16:43, 18/01/2025] Shrutikirti Acharya: उकारान्त स्त्रीलिंग "धेनु" शब्द
धेनु: धेनू धेनव:
धेनुम् धेनू धेनून्
धेन्वा धेनुभ्याम् धेनुभि:
धेन्वै धेनुभ्याम् धेनुभ्य:
धेन्वा: धेनुभ्याम् धेनुभ्य:
धेन्वा: धेन्वो: धेनूनाम्
धेन्वाम् धेन्वो: धेनुषु
हे धेनो! हे धेनू! हे धेनव:!
[16:49, 18/01/2025] Shrutikirti Acharya: ऊकारान्त पुलिंग " परिभू" शब्द
परिभू: परिभुवौ परिभुव:
परिभुवम् परिभुवौ परिभुव:
परिभुवा परिभूभ्याम् परिभूभि:
परिभुवे परिभूभ्याम् परिभूभ्य:
परिभुव: परिभूभ्याम् परिभूभ्य:
परिभुव: परिभुवो: परिभुवाम्
परिभुवि परिभुवो: परिभूषु
हे परिभू:! हे परिभुवौ! हे परिभुव: !
[16:55, 18/01/2025] Shrutikirti Acharya: ऊकारान्त पुलिंग " वर्षाभू" शब्द
वर्षाभू: वर्षाभ्वौ वर्षाभ्व:
वर्षाभ्वम् वर्षाभ्वौ वर्षाभ्व:
वर्षाभ्वा वर्षाभूभ्याम् वर्षाभूभि:
वर्षाभ्वे वर्षाभूभ्याम् वर्षाभूभ्य:
वर्षाभ्व: वर्षाभूभ्याम् वर्षाभूभ्य:
वर्षाभ्व: वर्षाभ्वो: वर्षाभ्वाम्
वर्षाभ्वि वर्षाभ्वो: वर्षाभूषु
हे वर्षाभू: !हे वर्षाभ्वौ !हे वर्षाभ्व:!
[17:04, 18/01/2025] Shrutikirti Acharya: ऊकारान्त स्त्रीलिंग " ब्रह्मबन्धू" शब्द
ब्रह्मबन्धू ब्रह्मबन्ध्वौ बह्मबन्ध्व:
ब्रह्मबन्धुम् ब्रह्मबन्ध्वौ ब्रह्मबन्धू:
ब्रह्मबन्ध्वा ब्रह्मबन्धूभ्याम् ब्रह्मबन्धूभि:
ब्रह्मबन्ध्वै ब्रह्मबन्धूभ्याम् ब्रह्मबन्धूभ्य:
ब्रह्मन्ध्वा: ब्रह्मबन्धूभ्याम् ब्रह्मबन्धूभ्य:
ब्रह्मबन्ध्वा: ब्रह्मबन्ध्वो: ब्रह्मबन्धूनाम्
ब्रह्मबन्ध्वाम् ब्रह्मबन्ध्वो: ब्रह्मबन्धुषु
हे ब्रह्मबन्धू:! हे ब्रह्मबन्ध्वौ ! हे ब्रह्मबन्धव:
इसी प्रकार - वधू , श्मश्रू, कमण्डलू आदि शब्दों के रूप चलेंगें।
[17:11, 18/01/2025] Shrutikirti Acharya: ऋकारान्त पुलिंग " पितृ" शब्द के रूप
पिता पितरौ पितर:
पितरम् पितरौ पितृॣन्
पित्रा पितृभ्याम् पितृभि:
पित्रे पितृभ्याम् पितृभ्य:
पितु: पितृभ्याम् पितृभ्य:
पितु: पित्रो: पितृॣणाम्
पितरि पित्रो: पितृषु
हे पित:! हे पितरौ ! हे पितर:
इसी प्रकार - भ्रातृ , जामातृ आदि के रूप चलेंगें
------------------------------------------------------------------------------
डुकृञ् करणे - करोति - करता है ।
लट्
करोति कुरुत: कुर्वन्ति
करोषि कुरुथ:कुरुथ
करोमि कुर्व: कुर्म:
लोट्
करोतु कुरुताम् कुर्वन्तु
कुरु कुरुतम् कुरुत
करवाणि करवाव करवाम
लड्॰
अकरोत् अकुरुताम् अकुर्वन्
अकरो: अकुरुतम् अकुरुत
अकरवम् अकुर्व अकुर्म
विधिलिड्॰
कुर्यात् कुर्याताम् कुर्यु:
कुर्या: कुर्यातम् कुर्यात
कुर्याम् कुर्याव कुर्याम
लृट्
करिष्यति करिष्यत: करिष्यन्ति
करिष्यसि करिष्यथ:करिष्यथ
करिष्यामि करिष्याव: करिष्याम:
-----------------------------------------------------------------------------------